@153 [कर्मविभङ्गोपदेश] शङ्खक्षीरमृणालकुन्दकुमुदप्रस्मेरहारप्रभै: सुवर्णागुरुधुपदुर्दिनतलैश् चञ्चत्पताकाधरै: श्लाघ्यैर् धातुवरैर् वनन्धरनिभैर् [भूर् यस्य] सम्भूषिता तं वन्दे सुरनागयक्षमुकुटाव्याघृष्टपादम् मुनिम्. जयतु सद्धर्म. इत्य् आह भिक्षा श्रुतसोमा. अस्ति कर्माल्पायु:संवर्तनीयम्. अस्ति कर्माल्पायु:संवर्तनीयम् इति कर्मगतिर् यथान्यायं विस्तरेण विभक्ता. दशानुशंसा: प्रव्र- ज्यारण्यकत्वे भैक्ष्यचर्यायाम्. दश वैशारद्यानीति. सर्वे काम- गुणा यथान्यायं युक्ता:. दशानुशंशास् तथागतचैत्याञ्जलिकर्म- गन्धपुष्पच्छत्त्राणम्. कथं दशानुशंसा: ननु भगवता सूत्रम् उक्तम् एकोत्तरिके. यावन्तो भिक्षव: सत्वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा तथागतस् तेषाम् सत्वानाम् अग्रत आख्या- यते. यदिदम् अर्हन् सम्यक्सम्बुद्ध इति विस्तर:. गाथा चोक्ता. एवम् अचिन्तियो बुद्धो बुद्धधर्मो' प्य् अचिन्तिय: यदि धर्मो न्व् अचिन्त्यो बुद्धो ऽप्य् अचिन्त्यो अचिन्त्यप्रसन्नस्य विपाको ऽपि अचिन्तिय:. @154 कथं दश गुणा: पुष्पच्छत्त्रादीनाम्. उच्यते. एवम् एतद् यथा सूत्रम् उक्तम्. तथैव तन् नान्यथा ये बुद्धे श्रद्दधन्ति. धर्म चापि संघे च प्रतिपन्ना: तेषाम् अचिन्त्यप्रसन्नस्य विपाको ऽप्य् अचिन्त्य:. ये तु मिथ्यादर्शनोपहतचित्ता:. यथा. बुद्धस्य परिनिर्वृतस्य स्तूपे दत्तस्य फलं कुत:. यस्मान् नास्ति प्रतिग्राह इति तेषां विपरीतदृष्टीनाम् भगवान् आह. दशेमे गुणाश् छत्त्रादि- नाम्. अनेनापि तावत् सुखेन पुण्यानि कुर्वन्तु तत् तेषाम् भविष्यति दिर्घरात्रं हिताय सुखाय. अपि च सर्वे ऽपि गुणा एतेष्व् एवान्तर्गता उच्यन्ते. कथम् पुनर् भगवति कृत: प्रसादो ऽचिन्त्य इति. उच्यते. यथात्रैव कर्मविभङ्ग उक्तम् एवम् अन्येषु सूत्रान्तेषु. अपि तु मन्दबुद्धीनाम् अर्थाय पुनरुक्तं क्रियते. यथा कर्णेसुम- न:प्रभृतीनां स्थविराणाम् एकपुष्पप्रदानेन अशीतिकल्पकोटय:. इदं (सद्धर्म)अश्रद्धानीयम्. एवम् अचिन्त्यो विपाक:. तथाशोक- प्रभृतीनां पांशुदानेन चक्रवर्तिराज्यं श्रोतापत्तिफलं [च] इदम् अचिन्त्यम् अश्रद्धेयं च. तथा चानिरुद्धप्रभृतीनां चैक- पिण्डपातप्रदानेन चक्रवर्तिराज्यं सप्त देवराज्यानि पश्चिमे च भवे ऽर्हत्वं च प्राप्तम् एवमादीनि च बहूनि वक्तव्यानि. अपि च. @155 एकेनाचिन्तनीयेन सर्वम् आक्राम्यति. यथोक्तम् भगवताभिधर्मे बालकाण्डसूत्रे. एकचित्तप्रसादस्य विपाको वर्णित:. यदि आनन्द संसारे संसरत: एकचित्तप्रसादस्य विपाकेन सप्तकृत्व: परिनिर्- मितवशवर्तिषु देवपुत्रो राज्यं कारयति सप्तकृत्वो निर्माणरतिषु. सप्तकृत्व: सुखितेषु. सप्तकृत्वो यामेषु देवेषु देवपुत्रो भूत्वा राज्यं कारयति षट्त्रिंशद् इन्द्रराज्यानि कारयति द्वासप्तति महारा- जिकेषु देवेषु राज्यं कारयति चक्रवर्तिराज्यानां कोटिकोटीनां राज्यानि कारयति. यदि न राज्यं तत इदम् एकचित्तप्रसादस्य फलम्. अपि च सर्वश्रावकबुद्धेनापि भूयते. यथा दिपण्करेण बुद्धेन दीप- मालाया: प्रदानेन बुद्धत्वम् प्राप्तम्. इदम् अप्य् अश्रद्धानाम् अश्रद्धानीयम्. एवंरूपाणि कर्माणि. यानि लोके न प्रश्रद्दधति. तेषाम् अश्रद्धानां हीनाधिमुक्तिकानाम् भगवान् आह. दशेमे गुणाश् चैत्यवन्दनायाश् च विस्तर:. गुणपूर्णानां तु बुद्धमाहात्म्यं न केवलम् अग्रतासूत्र उक्तं च यथा ब्राह्मणसूत्रे. अग्रो ऽहं हि ब्राह्मण श्रेष्ठो लोके. इति सूत्रं योज्यम्. यथा च भगवान् कोटुस्य महर्षे: शेलस्य च तापसस्य विनयार्थम् आश्रमं गत: ताभ्यां च भक्तेन निमन्त्रित:. ताभ्यां च भगवान् ज्ञात्वेदम् उदानम् उदानितवान्. @156 अग्निहोत्रमुखा वेदा गायत्री छन्दसाम् मुखम् राजा मुखम् मनुष्याणां नदीनां सागरो मुखम् नक्षत्राणाम् मुखं चन्द्र आदियस् तपताम् मुखम् पुण्यम् आकाण्क्षमाणानां सम्बुद्धो यतताम् मुखम्. एतद् दर्शयति भगवान्. यथा सर्वेषां यज्ञानां जायमानानाम् अग्निहोत्रम् मुखम्. वेदानां गायत्री मुखम्. सर्वेषाम् पुरुषा- NAM राजा मुखम्. नदीनां सागर: श्रेष्ठ:. नक्षत्राणां चन्- द्रमा अग्रय: तपताम् आदित्य: प्रधान:. साहस्राणां लोकधातू- नाम् अवभासयति. एवं यश् चिन्तयति. अस्मिन्न् एकपुरुषे दत्तम् महाफलम् इति भगवान् आह. सम्बुद्धो दाक्षिणेयाणाम् अग्र्य इति. अनेनापि कारणेन भगवान् अग्र्य:. एतत् सूत्रम् अप्य् आगमे ब्राह्म- णनिपाते विस्तरेण प्रत्यवगन्तव्यम्. यथा च भगवतैतदग्रे दक्षिणाविभण्गे सूत्र उक्तम्. एतद् अग्रम् आनन्द प्रतिपुद्गलिकानां दक्षिणानां यद् इदं तथागतो ऽर्हन् सम्यक्सम्बुद्ध:. एवम् अग्र्यता भगवतो वक्तव्या. यथा च महासमाजीये परिनिर्वाणादि- @157 सूत्रेषु द्वादशयोजनिको देवानां संनिपात:. यथा महाप्रातिहार्ये ऽकनिष्ठिकादिभिर् देवै: पूजित: महाप्रातिहार्यं च दृष्ट्वाने- कानि तीर्थकरशतानि प्रव्रजितानि. यथा च तापसा उरुविल्वाकश्यप- प्रभृतय: प्रव्रजिता:. परिव्राजकाश् च शारिपुत्रमौद्गल्याय- नप्रभृतय: प्रव्रजिता: ब्राह्मणाश् च ब्रह्मायु(पूरशायिनो) वशिष्ठभारद्वाजप्रभृतयो ऽभिप्रसन्नास् तथा राजान: प्रसेन- जिद्बिम्बसारप्रभृतय: गृहपतय: अनाथपिण्डदघोषिलप्रभृत्- अय:. एवं देवानां ये ऽग्र्या मनुष्याणां च ते ऽभिप्रसन्ना भगवति. अनेनापि कारणेन भगवान् अग्र्य:. अपि च. यथैकोत्त- रिकाग्रतासूत्र उक्तम्. अग्रधर्मसमन्वागतो देवभूतमनुष्या- ग्र्य: प्राप्त: प्रमोदित:. एतद् उक्तम् भवति. निर्वाणगामी धर्मो ऽधिगत:. तेन कारणेनाग्र्य:. किं कारणम् पूर्वम् अपि बोधिसत्व- भूतम् देवा उपसंक्रान्ता:. यथा गोविन्दसूत्रे शतवर्गे च तापस- सूत्र इन्द्र उपसंक्रान्त:. ननु तदाग्रधर्मसमन्वागत: साम्प्र तं निर्वाणगामि मार्गोऽधिगत:. तेनाग्र्य:. एवमपि देशिता धर्मा:. केचिद् आहु:. बुद्ध: परिनिर्वृतो मोक्षम् प्राप्त:. तस्य यत् स्तूपे दत्तम् प्रतिमायां वा धूपपुष्पादिकं क: प्रतिगृह्णाति. यदा बुद्ध: परिनिर्वृत एवोच्यते. अश्रद्धैतद्वाक्यम् पुरतो वा पाप- तरं येषां बुद्धशासनसिद्धान्तो न विदित:. य एष धर्मो भ- गवता देशित: एतद् भगवत: शरीरं स चाद्य तिष्ठति. तस्मिन्न् अन्तर्हिते बुद्ध: परिनिर्वृतो भविष्यति. यावद् धर्मस् तिष्ठति तावद् बुद्धो न परिनिर्वापयति. किं कारणं (हि). धर्मशरीरं भगवत: शरीरम् पारमार्थिकम्. तेन धर्मेण यदा देशितेन स्रोतापत्तिफलम् प्राप्स्यते. सकृदागामिफलम्. अनागामिफलं चार्- हत्वं [च] एतदर्थं चास्माकम् प्रव्रज्या फलप्राप्तिनिमित्तम्. बुद्धस् तिष्ठति. फलानि प्राप्स्यन्ते न परिनिर्वृत:. तत्रायं दोष: स्याद्. अस्माकं त्व् अद्यापि फलानि प्राप्यन्ते. आरब्धविर्याणाम् न किंचिद् दुष्करम्. बुद्धे तिष्ठमाने कर्तव्यम् एतत् सर्वं @158 क्रियते. अनेनापि कारणेन ज्ञेयं धर्मशरीरस् तथागत इति. यथा महापरिनिर्वाणसूत्रे उक्तम्. स्याद् एवम्. आनन्द युष्माकम् परि- निर्वृतो भगवान्. अद्यादग्रे नास्ति शास्तेति. नैतद् एवं द्रष्टव्यम्. अद्याग्रे व आनन्द सूत्रान्त: शास्ता. एवम् भगवता सूत्राभिधर्- मविनया दत्ता:. अद्यादग्रे चैष बुद्ध:. एतद् दर्शयति भगवान्. तथा न किंचिन् मातापितृसम्भवेन शरीरेण कार्यं क्रियते. एतद् दर्शयति. यदाहं गृह आवासवसित:. न तदा मया कश्चिद् धर्मो ऽभिसम्बुद्ध:. तस्मान् न मातापितृसम्भवं शरीरं बुद्ध:. यदा त्व् अहम् एकोनत्रिंशद्वर्षाद् गृहान् निर्गतो ये दु:khena’dharmam इच्छन्ति तेद् उष्करचर्यया विस्मापिता:. न च मे कश्चिद् दु:खेन धर्मो ऽधिगत:. यथा रोमहर्षणीय सूत्र उक्ता तथा प्रत्यव- गन्तव्या. षड्वर्षाणि दुष्करं कृतं न च तेन कश्चिद् धर्मो ऽधिगत:. पश्चान् मया भोजनम् भुक्तं शरीरबलं च प्राप्य वैशाखमासपूर्णपञ्चदश्याम् बोधिमूले निषण्णेनानुत्तरा सम्यक्- सम्बोधि: प्राप्ता. वाराणस्यां गत्वा धर्मचक्रम् प्रवर्तितम्. तेन धर्मेण फलाधिगम: क्रियते. स चा...ति. अनेनापि कारणेन धर्मकायास् तथागता: यथा विनये पाठ:. भगवन्तम् भगवतो मातृष्वसाह. जीवन्तु भवन्त:. भग...यत् तु भग- वतोक्तम्. न ते ऽहम् गौतमि पुरेव वक्तव्य:. साह. अथ कथम् भगवान् वक्तव्य:. भगवान् आह. एवं वक्तव्यम्. दि(र्घरात्रम् भगव) तो धर्मस् तिष्ठतु. एतद् दर्शयति. न मम मातापितृसम्- भवेन शरीरेण किंचिन् निष्ठा. अतो धर्मशरीरम् मे दीर्घरात्रं तिष्ठतु...यानि मया शंसारे दुष्करसहस्राणि कृतानि तान्य् अतीव @159 धर्मस्यार्थाय. अनेनापि कारणेन य एव भगवत: शरीरम्... महापरिनिर्वाणासूत्रे उक्तम्. आगाता आनन्द देवा दिव्यानि च चन्द- नचूर्णानि गृह्य दिव्यानि च मान्दारवाणि पुष्पाणि दिव्यानि... नन्द एवं तथागत: सत्कृतो भवति गुरुकृतो मानितो वा पूजितो वा. य: पुन: कश्चिद् आनन्द मम शासने ऽप्रमत्तो विहरति. A...कुरुते धर्मं धारयति. तेनाहं सत्कृतो गुरुकृतो मानित: पूजितो भ- वामि. एतद् दर्शयति. काश्यपस्य सम्यक्सम्बुद्ध(स्य भिक्षु)- भिक्षुणीभिर् उपासकोपासिकाभि: [तंच] शरीरपूजा कृता न धर्मो धारित:. यावद् धर्मो ऽन्तर्हित:. एवम् आपूर्यम् अप्य् एवं करि.... (अप)चयितव्य:. एतन् मम शरीरम्. एतद् दर्शयति. मयि परिनिर्वृते यत् कर्तव्यम्. धर्मं सत्करिष्यत एवोक्तम्. धर्मकायास् त(था- गता:). महापरिनिर्वाणे आर्यानन्द: पृच्छति. कथम् अस्माभिर् भगवति परिनिर्वृते भगवच्छरीरप्रतिपत्ति: कार्या. भगवान् आह. अल्पोत्सुकैर् युष्माभिर् भवितव्यम्. उपासका: शरीरं यथा ज्ञा- स्यन्ति तथा करिष्यन्ति. एतद् दर्शयति. यद् एतद् धर्मशरीरम् एतद् युष्माभि: परिपालितव्यम्. उपासका बहुव्यग्रा. असमर्था धर्म- धारणं कर्तुम्. अनेन चिरस्थितेनाहं चिरस्थितिको भविष्यामीति. यथा च देवावतारसूत्रे. उत्पलवर्णाभिक्षुण्या चक्रवर्तिरूपं @160 निर्माय भगवान् देवलोकावतीर्ण: प्रथमं वन्दित:. सा तुष्टा. मया भगवान् प्रथमं वन्दित:.तस्याश् च [.......] तं ज्ञात्वा स्रो- तापत्तिफलम् प्राप्तम्. एतद् दर्शयति. न मातापितृसम्भवेन शरी- रेण वर्णितेन वन्दितो भवामि. येन फलम् प्राप्तं तेनाहं वन्- दित:. एतदर्थम् एव च तत्र गाथोक्ता. मनुष्यप्रतिलाभेन स्वर्गाणां गमनेन च पृथिव्याम् एकराज्यम् च स्रोतापत्तिफलं परम् अनेनापि कारणेन धर्म एव भगवत: शरीरम्. यथा च बोधि- मूलसूत्रे भगवान् अयोध्यायां विहरति. अथ पश्चिमेषु जनपदेषु द्वौ भिक्षू प्रतिवसत: सखायौ. तौ भगवद्दर्शनाय प्रस्थितौ महाटव्याम् प्रपन्नौ. तृषार्ताभ्यां ताभ्याम् पानीयम् प्राप्तम्. एकेन तृषितेन पीतम्. द्वितीय आह. नाहम् भगवत: शिक्षाम् अतिक्रमिष्यामि. अपरिस्रावं सप्राणकम् एतत् पानीयम् इति धर्मश् च भगवत: शरीरम् तम् अनुपालयता दृष्ट एव मया भगवान्. स तृषार्तो भगवन्तं नमस्कुर्वन् कालगत:. प्रसन्नचित्तश् च देवे- षूपपन्न:. द्वितीयो भिक्षु: सप्राणकम् पानीयम् पीत्वानुपूर्व्येण बहुभिर् दिवसैर् भगवत: समीपं गत: स च देवेषूपपन्नो भिक्षु: पूर्वं गत:. येन सप्राणकम् पानीयम् पीतं तस्य भिक्षोर् भगवता मातापितृसम्भवं शरीरं दर्शितम्. एतन् मम शरीरम् पश्य. स च देवलोकोपपन्नो भिक्षुर् भगवतोक्त:. दर्शय शरी- रं ते. देवपुत्रशरीरं दिव्यं दर्शितम्. स भिक्षु: संविग्न: पृच्छति. भगवन्. किम् इदम्. भगवान् आह. य एष देवपुत्रो ऽनेन तृष्णार्तेन सप्राणकम् उदकं न पीतम्. मया यथोक्ता शिक्षा रक्षिता. एष द्वितीयो मातापितृसम्भवं शरीरं द्रष्टुकाम: सप्राण- कम् पानीयम् पीत्वैतस्य मया मातापितृसम्भवं शरीरं दर्शितम्. एतच् छरीरं पश्य. यद्य् अनेन कश्चिद् गुणो न दृष्टस् तेन च मातापितृसम्भवम् एतच् छरीरं दृष्टं न तेनाहं दृष्त:. एत- दर्थम् एव गाथोक्ता. @161 चीवरकर्णकं चेन् निश्राय आक्रमन्ति पदे पदे अपराधेन तिष्ठन्ति न ते बुद्धस्य सान्तिके. योजनानां सहस्रेषु ये श्रुत्वान सुभाषितम् तदर्थम् प्रतिपद्यन्ति ते वै बुद्धस्य सान्तिके. यथा च भगवान् धर्मप्रीत्यर्थं नन्दकस्य भिक्षाधर्म- श्रावणायोपसंक्रान्त:. यथा चोपस्थापनकसूत्रे उक्तम्. प- र्येषत भिक्षव:. उपस्थापयति धर्मं च मे धारयिष्यति. सूत्रं गेयं व्याकरणम् इतिवृत्तम् गाथोदानम्. एवं नवाण्गशा- सनं यो मम धारयति तम् मार्गत. न मातापितृसम्भवस्य शरीसस्य उपस्थापकम् मार्गयत. किं कारणम्. यथोक्तम् ऋद्धि- पादनिपाते मृगारमातु: प्रासादे. एवम् भावितेषु भिक्षवस् तथा- गतश् चतुर्षु ऋद्धिपादेषु कल्पं वा तिष्ठेत् कल्पावशेषं वा. एतद् दर्शयति. न यूयं समर्था मम शरीर्ं कल्पं वा धारयितुम् एष तु धर्मो धारयितव्य:. एतन् मम शरीरम्. यथा च महादे- वसूत्रे उक्तम्. मा मम भविष्यथ पश्चिम [##ळचुने d’une feuille.##] त्मनां यद् इदम् कौण्डिन्यो. महाप्रज्ञानां शारिपुत्र:. ऋद्धिम- ताम् मौद्गल्यायन:. यावद् दाक्षिणेयानां सुभूति: कुलपुत्र:. एवं सर्वसूत्रं वक्तव्यम्. भिक्षुणीनाम् अग्रतासूत्रे उक्तम् एवम् उपास- कानाम् उपासिकानाम् अग्रतासूत्रे उक्तम्. तथा चतुष्पर्षदसूत्रम्. @162 भिक्षव:. व्यक्तो विनीत: विशारद:. बहुश्रुत:. धर्मकथिक:. धर्मार्थप्रतिपन्न: संघं शोभयति. भिक्षुणी. उपासक:. उपा- सिका. भिक्षव:. व्यक्ता विनीता विशारदा बहुश्रुता धार्मिका: धर्- मार्थप्रतिपन्ना: संघं शोभयन्ति. तद् अपि सूत्रं वक्तव्यम्. अपि च. एकपुद्गले ऽपि तावच् चास्माकं वीतरागे ऽप्रमेया दक्षिणा. यथोक्तम् उग्रसूत्रे. पश्योग्र भिक्षु: चीवरेण प्रावृतेनाप्रमा- णं समाधिम् उपसम्पद्य विहरति. अप्रमेयस् तस्य पुण्यस्य पुण्याभिष्यन्द: कुशलाभिष्यन्द: सुखस्याहार:. तथा पिण्ड- पातशयनासनग्लानप्रत्ययभैषज्यम् परिभुक्त्वाप्रमाणं स- माधिम् उपसम्पद्य विहरति. तद् यथोग्र गृहपते सम्बहुला महानद्य एकीभावं गच्छन्ति. न शक्यं ते उदकम् परिसं- ख्यातुम्. अथ च पुनर् अप्रमेयो ऽसंख्येयो महान् उदकस्कन्ध इति संख्यां गच्छन्ति. कतमा महानद्य:. गण्गा यमुना सरयू आर्यवती मही. न शक्यं तदुदकम् परिसंख्यातुम्. अथ च पुनर् अप्रमेयो ऽसंख्येयो महान् उदकस्कन्ध: संख्यां गच्छन्ति. एवम् एवोग्र पश्य भिक्षु: चीवरम् परिभुञ्जन्न् अप्र- माणं समाधिम् उपसम्पद्य विहरति. एवम् पिण्डपातशयनास- नग्लानभैषज्यम् परिभुञ्जन्न् अप्रमाणं समाधिम् उपसम्पद्य विहरति. अप्रमाणस् तस्य पुण्यस्य पुण्याभिष्यन्द: कुशलाभि- ष्यन्द: सुखस्याहार:. एवम् एव पुद्गले ऽपि तावच् छीलवत्य् अस्मा- कं दत्तम् अप्रमेयफलम् भवति. तथारामदानविहारदानानि. @163 वेलामसूत्रे. दक्षिणासूत्रे विस्तर: प्रत्यवगन्तव्य:. तथा परि- निर्वृतस्य भगवत: स्तूपे कृताया: पूजाया अप्रमेयो विपाक:. यथोक्तं कर्मविभङ्गे. दशानुशंसास् तथागतपूजाया:. किं कारणम्. य: कश्चिद् दानपति: स महाभोगवत्तां वा प्रार्थयन् दानं ददाति. स्वर्गसुखं वा चिन्तयन्. मोक्षनिमित्तं वा. तच् च सर्वम् उक्तम्. यथा महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. एवम् अप्रमेय: स्तूपे कृताधिकारस्य विपाक:. न यथान्येषां वाक्यानां देवदत्तम् अनेन गृह्णन्ति. a. क. स्माकं य: स्तूपे दत्तम् अपहरति. तस्यापरिमाणं पापम्. तेषाम् उपमानं न तेषाम् प्रमाणं क्रियते. यत् किंचिद् अस्मिन् पृथिवीमण्डले सर्वसत्वानां हिरण्यसुवर्णं धनधान्यं व- स्त्रालंकारादिस् तस्य सर्वस्य य: कश्चिद् अपहारं करोति तस्मात् पापात् प्रभूततरम् पापं य: स्तूपे दत्तम् अपहरति. एषो ऽस्माकं सिद्धान्त:. यत् स्तूपे दत्तं तत् स्तूपे एव योज्यम्. यत् संघे तत् संघे एवोपयोज्यम्. एष स्वसिद्धान्त: प्रतिष्ठापित:. यथास्माकम् भगवान् तिष्ठति तस्मिंश् च कृतो ऽधिकारो ऽप्रमेयविपाक:. कथम् पुनर् बाह्या ये देवास् तेषां दत्ते किम् पुण्यम् फलते. एवं सम्प्रतिपन्ना:. बुद्ध: परिनिर्वृत:. अस्माकं देवास् तिष्ठन्ति. एवं च ब्रूम:. यस् तिष्ठति यद् एव भक्ता वा धूपं वा पुष्पं वा गन्धं वा दीपं वा भोजनं वा वस्त्रं वालं- कारं वा हिरण्यं वा सुवर्णं वा प्रयच्छन्ति किम् अयं हस्तेन हस्तं न प्रतिगृह्णाति. अथ न प्रतिगृह्णाति. बुद्धस्य तेषां च क: प्रतिविशेष:. अथ मतम्. देवानां वार्चास् तेषाम् प्रतिकृतय: पूज्यन्ते. अस्माकम् अपि बुद्धस्य धर्मशरीरं तिष्ठति. गुणाश् च पूज्यन्ते. प्रतिमासु यच् च धूपं गन्धम् पुष्पम् प्रतियच्छन्ति. एवं कृते ऽस्माकम् एव दत्ते स्तूपेषु पुण्यम् अस्ति. पूज्यन्ते. यस्मान् न प्रतिगृह्णन्ति. तस्मान् नास्ति देवा:. अथास्ति देवा:. कस्मान् न प्र- तिगृह्णन्ति. किं कारणम् उक्तम् भगवता. त्रयाणां समवायेन दक्षिणा महाफला भवति. यदि तावद् दाता भवति. यच् च द्रव्यं दातव्यं हिरण्यसुवर्णादि तच् च भवति. ये दक्षिणीया: प्रति- ग्राहका: देवा मनुष्या वा एवं तेषां त्रयाणाम् अपि समवायैर् न @164 दानप्रतिदानं हस्तेन हस्तं दत्तम् महाफलम् भवति. यद्य् अस्त्य् एव किं च न प्रतिगृह्णन्ति तद् भक्तानाम्. अथ प्रतिगृह्णन्ति तद् भक्तानाम्. अथ न प्रतिगृह्णन्ति. किं कृत्वा. अथ युक्तं च भक्तानाम् एवं क्रोध: कारणम्. अथ तेषां सत्यम् नास्माकं देव: क्रुद्ध इति. उच्यते. यदि न क्रुद्धा: किम् अथ न प्र- तिगृह्णन्ति. तस्मान् नास्ति स:. इदं तृतीयं कारणम्. यच् च तेषां देवानां देवभक्ता: सुवर्णं हिरण्यं वा पादमूले प्रयच्छन्ति एवं देवस्य को बन्धो व इति तद् यदि तस्य धूपेषु पुष्पेषु गन्धेषु वा माल्यकरे वोपज्युज्यते. येन तु दत्तं तस्य पुण्य- फलम् अस्ति. अथ तद् द्रयम् अन्यैर् एव गृहीतम्. यो दाता तस्य पुण्यफलं नास्ति. ये च गृह्णन्ति वयं देवभक्ता देवपादोप- जीविन:. देवो वयं चैकम् इति. तेषाम् अदत्तदेवैश्वर्ये देवद्र- व्यापहारे किं कारणं देवद्रव्यम् अन्येन ग्राह्यम्. इह देवस्य समो वा द्रव्यं गृह्येत् प्रतिविशिष्टो वा न च देवस्य कश्चित् तुल्य: प्राग् एव विशिष्टतरश् च. ते प्रतिविशिष्टतरा:. किं कारणम्. यस्मात् ते तस्य प्रणिपातं कुर्वन्ति. देवपादे च स्वपन्ति. यदा ते विशिष्टतरा: किमर्थं देव: प्रसाद्यते. अथ तत्र देवद्रव्यग्रहणे पापं नास्ति. अन्येषाम् अपि तस्कराणां ये चौर्येण जीवन्ति. तद्द्रव्यप- रस्वापहारं च कुर्वन्ति. तेषाम् अपि पापं नास्ति. अथ माता पिता पुत्रो राजा भृत्यश् च यथा द्रव्यम् यथा पैत्र्यं द्रव्यम् पुत्रो गृह्णाति. भृत्यो वा राज्ञो द्रव्यं गृह्णाति. तथा वयम् अपि. एवम् अप्य् अयुक्तम्. किं कारणं. पुत्रस्य तु पितुर् द्रव्यं गृह्णतो महान् पातक:. अथ मतम्. राजभृत्यवद् द्रव्यम् इति. उच्यते. राजा- दत्तानां गृह्णमाणम् पुत्रं च पिता च दद्यात् पिता प्राग् एव भृत्यम्. तस्माद् अस्मदर्थं सो ऽयं दृष्टान्त:. यच् चैवं सम्प्रतिपन्ना वयं देवभक्तास् तत्पादोपजीविनश् च तस्माद् गृह्णीम इति तच् चायुक्तम्. किं कारणम्. न च देवभक्तास् ते देव- द्रव्यं गृह्णन्ति. अथ गृह्णन्ति न ते तद्भक्ता भवन्ति. न कश्चिद् भक्तिमान् देवद्रव्यं गृह्णाति. न तेषां देवभक्तिर् भवति. देवद्रव्ये तेषाम् भक्ति:. न तेषां किंचिद् पापं न विद्यते ये ऽदत्तं गृह्णन्ति. किं कारणम्. पूर्वऋषिभिर् मूले छिन्ने तपोवृक्षशाखायां यस्य लुप्तपितृस्नेहस् तस्येतरो जन:. एतद् उक्तम् भवति. यो ऽदत्तं देवद्रव्यं गृह्णाति न तस्य किंचिद् अकरणीयम्. किं कारणम्. न ते भक्तिमन्त:. अथ ते भक्ति- @165 मन्त:. शत्रव: के ख्यापिता देवस्य. अथ मतम्. यथाममास् तेन तेषां द्रव्यं न प्रयोजनम्. उच्यते. अस्ति केषांचिद् देवा- नां श्रुतिर् यथा देवयज्ञविध्वंसनम् पृथिव्या अपहारश् च कृत इति. कस्मात् ते ऽममा न भवन्ति. अस्माद् अस्माकम् एव दत्तं न देवस्य. उच्यते. दानपतिना किमर्थम्. अस्माकम् एव दत्तम्. यस्माद् उत्सृज्य देवस्य तस्मान् न युष्माकं दत्तम्. अथ मतम्. देवस्यैव तुष्टिर् यद् वयं गृह्णीम:. किमर्थं देवेन स दाता नोक्त: एषाम् प्रयच्छ एषां दत्तो ... भविष्यामीति. यस्माद् दाता देवेन नोक्तस् तैश् च गृहीतं तस्माद् दातु: पुण्यफलं नास्ति ये च गृह्णन्ति तेषाम् अदत्तादानम्. अथ मतम्. देवस्य पुण्ये च .... तच् चायुक्तम्. किं कारणम्. यस्माद् देवेन तद् द्रव्यं स्वयम् एव गृह्य हस्तेन हस्तं तेषां न प्रतिपादितम्. यथोक्तम् भगवता. त्रयाणां समवायेन दक्षिणा महाफला भवत्य् एवेति. एवं किं न दत्तम्. एवं चैते विशिष्टा: समानाद् एव. उच्यते. परद्रव्यापहारम् अपि करिष्यति. अस्ति च के ... नानापि जीवन्ति. तत् परद्रव्यम् अशक्तितो न गृह्णन्ति. केचिद् राजादत्तभयात्. एतानि देवानां च देवभक्तानां च देवधर्मस्य प...कानि. अद्यापि चात्र भूतं वक्तव्यम् एतत् तावद् देवस्य तीर्थयात्राम् अपि तेषां क: प्रतिगृह्णाति. तासां च नदीनां च कूलानि विशालानि पा ... कालगता:. यत् तिर्थेषु श्रावयन्ति कस् तीर्थयात्रां तेषाम् प्रति- गृह्णाति. अथ मतम्. नद्यां स्नायामस् तिर्थम् उद्दिश्यास्या नद्यास् तस्मात् तिर्थ...यते. सिद्धो `स्मत्पक्ष:. किं कारणम्. अस्माकम् बुद्धस्य शरीरं तिष्ठति. गुणा: पूज्यन्ते स्तूपानि च धूपम् पुष्पम् प्रतिगृह्णन्ति... ता नद्य: पौराणमार्गम् उत्सृज्यानेन पृथिवीप्रदेशेन वहन्ति. ते च ऋषय: कालगता:. तस्मात् तेषां न कश्चित् तीर्थयात्राम् प्रतिगृह्णाति. एवंविधम् एव ये RSINAM ते ब्रह्मर्षीणाम् पूजाप्रभृतय:. किं कारणम्. केचित् तत्र सम्प्र- तिपन्ना:. ब्रह्मास्य जाति:. केचिद् आकाश्यपियम् पूजा: केषांचिद् ल्श्वर: कर्ता. अपरे त्व् आहु:. प्रजापतिना सृष्टा: प्रजास् तस्य ब्राह्मणो मुखम्. बाहुस् तु क्षत्रिया:. उरुभ्यां वैश्या:. पद्भ्यां शूद्रा:. एवं ते सम्प्रतिपन्ना: वयम् ब्रूम:. पूर्वकालतो देवपरीक्षात इदम् पापतरम् अश्रोतव्यं च. किं कारणम्. ये केचन सत्वा द्विपदा चतुष्पदा व तेषां योनिमुखान् निर्गम:. किम् प्राप्तम्. प्रजापतियोनिचतुष्टयं च प्रथमत:. न भगचतुष्टयम्. म- नसा विचिन्त्यैव निर्मिता:. एवं च... सर्वे मुखत एव जाता:. कथम् एकपुरुषेण वर्णचतुष्टयं जातं. यदि च चातुर्वर्ण्यम् प्रजापतिना जातम्. एते वर्णाश् चण्डालम्लेच्छ...यश् च कुत: प्रादुर्भूता: तथा हस्तिगवाश्वादय:. किं कारणम् एषाम् अत्र नामग्रहणं न कृतम्. किमर्थं नोक्तम्. मुर्धातश् च... @166 पादतलान् म्लेच्छा:. स्त्रिय: पृष्ठत: हस्तिगवाश्वादीनि पादाङ्गुष्ठाज् जातानि. अथ वा किं नोक्तम्. मूर्धाद् असुरा जाता: हस्तत:...ति. यस्माद् एतेषां च नामग्रहणं न कृतम्. तेन प्रभूततरा मृगपक्षिप्रभृतय:. यस्माद् इदम् पूर्वापरविरुद्धम्. यद् इदं च ब्राह्मणा:... समा. ब्राह्मणस्य प्रथम: पुत्रो ब्राह्मण:. द्वितीय: क्षत्रिय:. तृतीयो वैश्य:. चतुर्थ: शूद्र:. पञ्चमश् चाण्डाल:... ततो न्यूनतरा:. किं कारणम् प्रजापते: पुत्रच- तुष्टयम्. तेषाम् अपरिमिता: पुत्रा:. एवं क्षत्रियस्यैव वैश्यस्य शूद्रस्य प्रथम: पुत्रो ब्राह्मण:. द्वितीय: क्षत्रिय:. तृतीयो वैश्य:. चतुर्थ: शूद्र:. पञ्चमश् चण्डाल:. शेशा न्यूनतरा:. किं कारणम्. बीजसदृशम् फलम्. यथा प्रजापतेश् चतुर्वर्णम् एवं तस्य पुत्राणां गोत्राणां च चतुर्वर्णम् भविष्यति. अथ ब्राह्म- णानाम् पुत्रा: सर्वे ब्राह्मणा: तस्मात् प्रजापतेस् ते तु विशिष्टतरा:. यदि च ते प्रतिविशिष्टतरा: प्रजापतिना किम् प्रयोजनम्. अथ मतम्. प्रजापतिना ब्राह्मणा न्यूनतरा इति. तस्माद् ब्रा:मणस्य प्रथमपुत्र: शूद्र: शेषा न्यूनतरा:. यावद् ब्राह्मणपुत्री ब्राह्मणी यद्य् अस्य मुखतो जाता. तस्माद् अगम्या. अथ पद्भ्यां जाता: शूद्रा:. एवं तेषाम् प्रजापतिपरीक्षाया अपरिमाणा दोषा:. अथ मतम्. प्रजापति: स्रष्टा: इश्वरेण किम् प्रयोजनम्. अथेश्वर: कर्ता. किम् कारणम्. यस्माद् उक्तम्. ब्रह्मणेदं जगत् सृष्टं लोकेश्वर- निर्मितम् प्रजापतिकृतं चेति. स क: सत्यम् भवेत्. एवं ते ऽन्योन्यविरुद्धास् तिर्थकरा विवदन्ति. अथ मतम्. सहिता भूत्वा प्रजा निर्मिणन्ति. तद् अप्य् अयुक्तम्. किं कारणम्. ते प्रतिसामन्त- राजानो यथान्योन्याहंकारा:. अहं कर्ता अहं कर्तेति. यथोक्तम्. कर्मद्वेषाभिभूताश् च त्रय एवं यदा इमे अशाश्वतस्य चित्तस्य ते निर्मायु: कथम् प्रजा:. एवं ते सहिता भूत्वासमर्था: प्रजानिर्माणे. एवं तेषाम् मातापि महादोष: कर्मणा न किंचिन् मात्रैव प्रदर्शितम्. अथ मतम्. अद्यापि सावकाशं. यस्मान् नामग्रहणं न कृतम्. उच्यते. अद्य निरवकाशं यस्मान् नामग्रहणं न कृतम्. किं कारणम्. एकस्य दोषे दत्ते शेषा दोषा भवन्ति. एतद् उक्तम् भवति. यदि तव ब्राह्मणार्थं सहकथां कुर्यात्. स तस्य दोषो दातव्य:. यदि क्षत्रियेण यदि वैश्येन यदि शूद्रेण सहकथा क्रियते. यद् एवम् आसृत्य शूद्र: कथां कुर्यात् सह वक्तव्यम्. तस्माद् अयं दोष इत्य् एवं निरवकाशं कृतम् भवति. य एवम् प्रतिपन्ना: बुद्ध: परिनिर्वृत: कस् ता: पूजा: परिगृह्णातीति तेषाम् एव स्वसिद्धान्तदोषो वक्तव्य:. तस्मात् तेषाम् एव प्रतिस्वं स्वसिद्धान्तानां दोषो दात- व्य:. किं कारणम्. न ह्य् अभियुक्तस्य पश्चात् प्रभृतियोग:. @167 तस्माद् अनेकप्रकारेण तेषाम् पूर्वाभियोग: कार्य इति. न चैतद् अनर्थम् उक्तम्. अत्रैकोत्तरिकासूत्रं प्रत्यवगन्तव्यम्. त्रीणीमानि भिक्षव: प्रच्छन्नवाहीनीति. कतमानि त्रीणि. मातृग्राम: कूट- कार्षापणो ब्राह्मणानां सिद्धान्त:. त्रीणीमानि भिक्षव: विवृतानि शोभन्ति. इति. कतमानि त्रीनि. चन्द्रमण्डलं सूर्यमण्डलम् बुद्धवचनम्. इमानि त्रीणि विवृतानि शोभन्ति. यान्य् एतानि परीक्षा- कारणानि देवपूजाप्रजापतिप्रभृतीनां सदा कार्यम् अधिकृत्य भगवतोक्तम् ब्राह्मणानां सिद्धान्त: प्रच्छन्नवाही. महा- कर्मविभङ्ग उच्यते. महान्ति कर्माणि अत्र विस्तरेण विभक्तानि. तस्मान् महाकर्मविभङ्ग: संग्रहसारकर्मविभङ्गसर्वसार- कर्मणां हिनोत्कृष्टमध्यमानि विस्तरेण कथामुखानि दर्शितानि. तस्माद् अपि महाकर्मविभङ्ग:. गोत्रान्तरीयाणाम् अभिधर्म- संयुक्तेषु. महाकर्मविभङ्गो नाम समाप्त:. ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत् तेषां च यो निरोध एवंवादि महाश्रमण:. स्याद् राजा धार्मिकश् च प्रचुरगुणधृतो धर्मयुक्ताश् च सर्वे काले वर्षन्तु मेघा: सकलभयहरा रौद्रसंसारदु:खात्. उदकानलचौरेभ्यो मूषिकेभ्यस् तथैव च रक्षितव्यम् प्रयत्नेन मया कष्टेन लेखितम्. यादृशम् पुस्तकं दृष्ट्वा तादृशं लिखितम् मया यदि शुद्धम् अशुद्धं वा मम दोषो न विद्यते. भग्नपृष्ठकटिग्रीवस् तप्तदृष्टिर् अधोमुख: रक्षितव्यम् प्रयत्नेन जीवम् इव प्रतिज्ञाय (^ज्ञया). श्रेयो ऽस्तु. सम्वत् 531 मार्गशिरोमासे शुक्लपक्षे त्रयोदश्यां तिथौ. रोहिणीनक्षत्रे शुभघटि 2 सुकर्मयोगे ऽङ्गारवासरे. त्व. अनुराधाफलप्राप्तम् भवतु. श्रीश्रीराजाधिराजपरमेश्वर परमभट्टारकज विजयराज्या:. यजमानश्रियम् ब्रूमो या श्रीगाङ्गलगे श्रीश्री षडक्षरीमहाविहारे शाक्यभिक्षुश्री मम लिख्यते.